Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईषक (Samskrit Shabdroop - ईषक)

ईषक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईषकःईषकौईषकाः
द्वितीया (to)ईषकम्ईषकौईषकान्
तृतीया (by/with/through)ईषकेणईषकाभ्याम्ईषकैः
चतुर्थी (to/for)ईषकायईषकाभ्याम्ईषकेभ्यः
पञ्चमी (from)ईषकात् / ईषकाद्ईषकाभ्याम्ईषकेभ्यः
षष्ठी (of/'s)ईषकस्यईषकयोःईषकाणाम्
सप्तमी (in/on/at/among)ईषकेईषकयोःईषकेषु
सम्बोधनम् (O!)हे ईषक !हे ईषकौ !हे ईषकाः !