Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईश (Samskrit Shabdroop - ईश)

ईश

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईशःईशौईशाः
द्वितीया (to)ईशम्ईशौईशान्
तृतीया (by/with/through)ईशेनईशाभ्याम्ईशैः
चतुर्थी (to/for)ईशायईशाभ्याम्ईशेभ्यः
पञ्चमी (from)ईशात् / ईशाद्ईशाभ्याम्ईशेभ्यः
षष्ठी (of/'s)ईशस्यईशयोःईशानाम्
सप्तमी (in/on/at/among)ईशेईशयोःईशेषु
सम्बोधनम् (O!)हे ईश !हे ईशौ !हे ईशाः !