#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ईर्ष्य (Samskrit Shabdroop - ईर्ष्य)

ईर्ष्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ईर्ष्यः

ईर्ष्यौ

ईर्ष्याः

द्वितीया

ईर्ष्यम्

ईर्ष्यौ

ईर्ष्यान्

तृतीया

ईर्ष्येण

ईर्ष्याभ्याम्

ईर्ष्यैः

चतुर्थी

ईर्ष्याय

ईर्ष्याभ्याम्

ईर्ष्येभ्यः

पञ्चमी

ईर्ष्यात् / ईर्ष्याद्

ईर्ष्याभ्याम्

ईर्ष्येभ्यः

षष्ठी

ईर्ष्यस्य

ईर्ष्ययोः

ईर्ष्याणाम्

सप्तमी

ईर्ष्ये

ईर्ष्ययोः

ईर्ष्येषु

सम्बोधनम्

हे ईर्ष्य !

हे ईर्ष्यौ !

हे ईर्ष्याः !