Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईर्ष्य (Samskrit Shabdroop - ईर्ष्य)

ईर्ष्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईर्ष्यःईर्ष्यौईर्ष्याः
द्वितीया (to)ईर्ष्यम्ईर्ष्यौईर्ष्यान्
तृतीया (by/with/through)ईर्ष्येणईर्ष्याभ्याम्ईर्ष्यैः
चतुर्थी (to/for)ईर्ष्यायईर्ष्याभ्याम्ईर्ष्येभ्यः
पञ्चमी (from)ईर्ष्यात् / ईर्ष्याद्ईर्ष्याभ्याम्ईर्ष्येभ्यः
षष्ठी (of/'s)ईर्ष्यस्यईर्ष्ययोःईर्ष्याणाम्
सप्तमी (in/on/at/among)ईर्ष्येईर्ष्ययोःईर्ष्येषु
सम्बोधनम् (O!)हे ईर्ष्य !हे ईर्ष्यौ !हे ईर्ष्याः !