Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईशक (Samskrit Shabdroop - ईशक)

ईशक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईशकःईशकौईशकाः
द्वितीया (to)ईशकम्ईशकौईशकान्
तृतीया (by/with/through)ईशकेनईशकाभ्याम्ईशकैः
चतुर्थी (to/for)ईशकायईशकाभ्याम्ईशकेभ्यः
पञ्चमी (from)ईशकात् / ईशकाद्ईशकाभ्याम्ईशकेभ्यः
षष्ठी (of/'s)ईशकस्यईशकयोःईशकानाम्
सप्तमी (in/on/at/among)ईशकेईशकयोःईशकेषु
सम्बोधनम् (O!)हे ईशक !हे ईशकौ !हे ईशकाः !