Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईर्य (Samskrit Shabdroop - ईर्य)

ईर्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईर्यःईर्यौईर्याः
द्वितीया (to)ईर्यम्ईर्यौईर्यान्
तृतीया (by/with/through)ईर्येणईर्याभ्याम्ईर्यैः
चतुर्थी (to/for)ईर्यायईर्याभ्याम्ईर्येभ्यः
पञ्चमी (from)ईर्यात् / ईर्याद्ईर्याभ्याम्ईर्येभ्यः
षष्ठी (of/'s)ईर्यस्यईर्ययोःईर्याणाम्
सप्तमी (in/on/at/among)ईर्येईर्ययोःईर्येषु
सम्बोधनम् (O!)हे ईर्य !हे ईर्यौ !हे ईर्याः !