#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ईर्य (Samskrit Shabdroop - ईर्य)

ईर्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ईर्यः

ईर्यौ

ईर्याः

द्वितीया

ईर्यम्

ईर्यौ

ईर्यान्

तृतीया

ईर्येण

ईर्याभ्याम्

ईर्यैः

चतुर्थी

ईर्याय

ईर्याभ्याम्

ईर्येभ्यः

पञ्चमी

ईर्यात् / ईर्याद्

ईर्याभ्याम्

ईर्येभ्यः

षष्ठी

ईर्यस्य

ईर्ययोः

ईर्याणाम्

सप्तमी

ईर्ये

ईर्ययोः

ईर्येषु

सम्बोधनम्

हे ईर्य !

हे ईर्यौ !

हे ईर्याः !