#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ईर्ष (Samskrit Shabdroop - ईर्ष)

ईर्ष

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ईर्षः

ईर्षौ

ईर्षाः

द्वितीया

ईर्षम्

ईर्षौ

ईर्षान्

तृतीया

ईर्षेण

ईर्षाभ्याम्

ईर्षैः

चतुर्थी

ईर्षाय

ईर्षाभ्याम्

ईर्षेभ्यः

पञ्चमी

ईर्षात् / ईर्षाद्

ईर्षाभ्याम्

ईर्षेभ्यः

षष्ठी

ईर्षस्य

ईर्षयोः

ईर्षाणाम्

सप्तमी

ईर्षे

ईर्षयोः

ईर्षेषु

सम्बोधनम्

हे ईर्ष !

हे ईर्षौ !

हे ईर्षाः !