Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईर्ष (Samskrit Shabdroop - ईर्ष)

ईर्ष

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईर्षःईर्षौईर्षाः
द्वितीया (to)ईर्षम्ईर्षौईर्षान्
तृतीया (by/with/through)ईर्षेणईर्षाभ्याम्ईर्षैः
चतुर्थी (to/for)ईर्षायईर्षाभ्याम्ईर्षेभ्यः
पञ्चमी (from)ईर्षात् / ईर्षाद्ईर्षाभ्याम्ईर्षेभ्यः
षष्ठी (of/'s)ईर्षस्यईर्षयोःईर्षाणाम्
सप्तमी (in/on/at/among)ईर्षेईर्षयोःईर्षेषु
सम्बोधनम् (O!)हे ईर्ष !हे ईर्षौ !हे ईर्षाः !