Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईर्म (Samskrit Shabdroop - ईर्म)

ईर्म

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईर्मःईर्मौईर्माः
द्वितीया (to)ईर्मम्ईर्मौईर्मान्
तृतीया (by/with/through)ईर्मेणईर्माभ्याम्ईर्मैः
चतुर्थी (to/for)ईर्मायईर्माभ्याम्ईर्मेभ्यः
पञ्चमी (from)ईर्मात् / ईर्माद्ईर्माभ्याम्ईर्मेभ्यः
षष्ठी (of/'s)ईर्मस्यईर्मयोःईर्माणाम्
सप्तमी (in/on/at/among)ईर्मेईर्मयोःईर्मेषु
सम्बोधनम् (O!)हे ईर्म !हे ईर्मौ !हे ईर्माः !