#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ईर्म (Samskrit Shabdroop - ईर्म)

ईर्म

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ईर्मः

ईर्मौ

ईर्माः

द्वितीया

ईर्मम्

ईर्मौ

ईर्मान्

तृतीया

ईर्मेण

ईर्माभ्याम्

ईर्मैः

चतुर्थी

ईर्माय

ईर्माभ्याम्

ईर्मेभ्यः

पञ्चमी

ईर्मात् / ईर्माद्

ईर्माभ्याम्

ईर्मेभ्यः

षष्ठी

ईर्मस्य

ईर्मयोः

ईर्माणाम्

सप्तमी

ईर्मे

ईर्मयोः

ईर्मेषु

सम्बोधनम्

हे ईर्म !

हे ईर्मौ !

हे ईर्माः !