संस्कृत शब्दरूप - ईर्षितव्य (Samskrit Shabdroop - ईर्षितव्य)
ईर्षितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | ईर्षितव्यः | ईर्षितव्यौ | ईर्षितव्याः |
द्वितीया (to) | ईर्षितव्यम् | ईर्षितव्यौ | ईर्षितव्यान् |
तृतीया (by/with/through) | ईर्षितव्येन | ईर्षितव्याभ्याम् | ईर्षितव्यैः |
चतुर्थी (to/for) | ईर्षितव्याय | ईर्षितव्याभ्याम् | ईर्षितव्येभ्यः |
पञ्चमी (from) | ईर्षितव्यात् / ईर्षितव्याद् | ईर्षितव्याभ्याम् | ईर्षितव्येभ्यः |
षष्ठी (of/'s) | ईर्षितव्यस्य | ईर्षितव्ययोः | ईर्षितव्यानाम् |
सप्तमी (in/on/at/among) | ईर्षितव्ये | ईर्षितव्ययोः | ईर्षितव्येषु |
सम्बोधनम् (O!) | हे ईर्षितव्य ! | हे ईर्षितव्यौ ! | हे ईर्षितव्याः ! |