अद्य​ शुक्रवासरः।
🕧 १२:४२:१८
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईर्षितव्य (Samskrit Shabdroop - ईर्षितव्य)

ईर्षितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईर्षितव्यःईर्षितव्यौईर्षितव्याः
द्वितीया (to)ईर्षितव्यम्ईर्षितव्यौईर्षितव्यान्
तृतीया (by/with/through)ईर्षितव्येनईर्षितव्याभ्याम्ईर्षितव्यैः
चतुर्थी (to/for)ईर्षितव्यायईर्षितव्याभ्याम्ईर्षितव्येभ्यः
पञ्चमी (from)ईर्षितव्यात् / ईर्षितव्याद्ईर्षितव्याभ्याम्ईर्षितव्येभ्यः
षष्ठी (of/'s)ईर्षितव्यस्यईर्षितव्ययोःईर्षितव्यानाम्
सप्तमी (in/on/at/among)ईर्षितव्येईर्षितव्ययोःईर्षितव्येषु
सम्बोधनम् (O!)हे ईर्षितव्य !हे ईर्षितव्यौ !हे ईर्षितव्याः !