#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ईर्षितव्य (Samskrit Shabdroop - ईर्षितव्य)

ईर्षितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ईर्षितव्यः

ईर्षितव्यौ

ईर्षितव्याः

द्वितीया

ईर्षितव्यम्

ईर्षितव्यौ

ईर्षितव्यान्

तृतीया

ईर्षितव्येन

ईर्षितव्याभ्याम्

ईर्षितव्यैः

चतुर्थी

ईर्षितव्याय

ईर्षितव्याभ्याम्

ईर्षितव्येभ्यः

पञ्चमी

ईर्षितव्यात् / ईर्षितव्याद्

ईर्षितव्याभ्याम्

ईर्षितव्येभ्यः

षष्ठी

ईर्षितव्यस्य

ईर्षितव्ययोः

ईर्षितव्यानाम्

सप्तमी

ईर्षितव्ये

ईर्षितव्ययोः

ईर्षितव्येषु

सम्बोधनम्

हे ईर्षितव्य !

हे ईर्षितव्यौ !

हे ईर्षितव्याः !