Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईर्षित (Samskrit Shabdroop - ईर्षित)

ईर्षित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईर्षितःईर्षितौईर्षिताः
द्वितीया (to)ईर्षितम्ईर्षितौईर्षितान्
तृतीया (by/with/through)ईर्षितेनईर्षिताभ्याम्ईर्षितैः
चतुर्थी (to/for)ईर्षितायईर्षिताभ्याम्ईर्षितेभ्यः
पञ्चमी (from)ईर्षितात् / ईर्षिताद्ईर्षिताभ्याम्ईर्षितेभ्यः
षष्ठी (of/'s)ईर्षितस्यईर्षितयोःईर्षितानाम्
सप्तमी (in/on/at/among)ईर्षितेईर्षितयोःईर्षितेषु
सम्बोधनम् (O!)हे ईर्षित !हे ईर्षितौ !हे ईर्षिताः !