Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईर्षणीय (Samskrit Shabdroop - ईर्षणीय)

ईर्षणीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईर्षणीयःईर्षणीयौईर्षणीयाः
द्वितीया (to)ईर्षणीयम्ईर्षणीयौईर्षणीयान्
तृतीया (by/with/through)ईर्षणीयेनईर्षणीयाभ्याम्ईर्षणीयैः
चतुर्थी (to/for)ईर्षणीयायईर्षणीयाभ्याम्ईर्षणीयेभ्यः
पञ्चमी (from)ईर्षणीयात् / ईर्षणीयाद्ईर्षणीयाभ्याम्ईर्षणीयेभ्यः
षष्ठी (of/'s)ईर्षणीयस्यईर्षणीययोःईर्षणीयानाम्
सप्तमी (in/on/at/among)ईर्षणीयेईर्षणीययोःईर्षणीयेषु
सम्बोधनम् (O!)हे ईर्षणीय !हे ईर्षणीयौ !हे ईर्षणीयाः !