Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईर्षक (Samskrit Shabdroop - ईर्षक)

ईर्षक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईर्षकःईर्षकौईर्षकाः
द्वितीया (to)ईर्षकम्ईर्षकौईर्षकान्
तृतीया (by/with/through)ईर्षकेणईर्षकाभ्याम्ईर्षकैः
चतुर्थी (to/for)ईर्षकायईर्षकाभ्याम्ईर्षकेभ्यः
पञ्चमी (from)ईर्षकात् / ईर्षकाद्ईर्षकाभ्याम्ईर्षकेभ्यः
षष्ठी (of/'s)ईर्षकस्यईर्षकयोःईर्षकाणाम्
सप्तमी (in/on/at/among)ईर्षकेईर्षकयोःईर्षकेषु
सम्बोधनम् (O!)हे ईर्षक !हे ईर्षकौ !हे ईर्षकाः !