Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईर्ण (Samskrit Shabdroop - ईर्ण)

ईर्ण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईर्णःईर्णौईर्णाः
द्वितीया (to)ईर्णम्ईर्णौईर्णान्
तृतीया (by/with/through)ईर्णेनईर्णाभ्याम्ईर्णैः
चतुर्थी (to/for)ईर्णायईर्णाभ्याम्ईर्णेभ्यः
पञ्चमी (from)ईर्णात् / ईर्णाद्ईर्णाभ्याम्ईर्णेभ्यः
षष्ठी (of/'s)ईर्णस्यईर्णयोःईर्णानाम्
सप्तमी (in/on/at/among)ईर्णेईर्णयोःईर्णेषु
सम्बोधनम् (O!)हे ईर्ण !हे ईर्णौ !हे ईर्णाः !