Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईर्क्षित (Samskrit Shabdroop - ईर्क्षित)

ईर्क्षित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईर्क्षितःईर्क्षितौईर्क्षिताः
द्वितीया (to)ईर्क्षितम्ईर्क्षितौईर्क्षितान्
तृतीया (by/with/through)ईर्क्षितेनईर्क्षिताभ्याम्ईर्क्षितैः
चतुर्थी (to/for)ईर्क्षितायईर्क्षिताभ्याम्ईर्क्षितेभ्यः
पञ्चमी (from)ईर्क्षितात् / ईर्क्षिताद्ईर्क्षिताभ्याम्ईर्क्षितेभ्यः
षष्ठी (of/'s)ईर्क्षितस्यईर्क्षितयोःईर्क्षितानाम्
सप्तमी (in/on/at/among)ईर्क्षितेईर्क्षितयोःईर्क्षितेषु
सम्बोधनम् (O!)हे ईर्क्षित !हे ईर्क्षितौ !हे ईर्क्षिताः !