Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईर्क्षणीय (Samskrit Shabdroop - ईर्क्षणीय)

ईर्क्षणीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईर्क्षणीयःईर्क्षणीयौईर्क्षणीयाः
द्वितीया (to)ईर्क्षणीयम्ईर्क्षणीयौईर्क्षणीयान्
तृतीया (by/with/through)ईर्क्षणीयेनईर्क्षणीयाभ्याम्ईर्क्षणीयैः
चतुर्थी (to/for)ईर्क्षणीयायईर्क्षणीयाभ्याम्ईर्क्षणीयेभ्यः
पञ्चमी (from)ईर्क्षणीयात् / ईर्क्षणीयाद्ईर्क्षणीयाभ्याम्ईर्क्षणीयेभ्यः
षष्ठी (of/'s)ईर्क्षणीयस्यईर्क्षणीययोःईर्क्षणीयानाम्
सप्तमी (in/on/at/among)ईर्क्षणीयेईर्क्षणीययोःईर्क्षणीयेषु
सम्बोधनम् (O!)हे ईर्क्षणीय !हे ईर्क्षणीयौ !हे ईर्क्षणीयाः !