Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईर्क्षक (Samskrit Shabdroop - ईर्क्षक)

ईर्क्षक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईर्क्षकःईर्क्षकौईर्क्षकाः
द्वितीया (to)ईर्क्षकम्ईर्क्षकौईर्क्षकान्
तृतीया (by/with/through)ईर्क्षकेणईर्क्षकाभ्याम्ईर्क्षकैः
चतुर्थी (to/for)ईर्क्षकायईर्क्षकाभ्याम्ईर्क्षकेभ्यः
पञ्चमी (from)ईर्क्षकात् / ईर्क्षकाद्ईर्क्षकाभ्याम्ईर्क्षकेभ्यः
षष्ठी (of/'s)ईर्क्षकस्यईर्क्षकयोःईर्क्षकाणाम्
सप्तमी (in/on/at/among)ईर्क्षकेईर्क्षकयोःईर्क्षकेषु
सम्बोधनम् (O!)हे ईर्क्षक !हे ईर्क्षकौ !हे ईर्क्षकाः !