#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ईर्क्षक (Samskrit Shabdroop - ईर्क्षक)

ईर्क्षक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ईर्क्षकः

ईर्क्षकौ

ईर्क्षकाः

द्वितीया

ईर्क्षकम्

ईर्क्षकौ

ईर्क्षकान्

तृतीया

ईर्क्षकेण

ईर्क्षकाभ्याम्

ईर्क्षकैः

चतुर्थी

ईर्क्षकाय

ईर्क्षकाभ्याम्

ईर्क्षकेभ्यः

पञ्चमी

ईर्क्षकात् / ईर्क्षकाद्

ईर्क्षकाभ्याम्

ईर्क्षकेभ्यः

षष्ठी

ईर्क्षकस्य

ईर्क्षकयोः

ईर्क्षकाणाम्

सप्तमी

ईर्क्षके

ईर्क्षकयोः

ईर्क्षकेषु

सम्बोधनम्

हे ईर्क्षक !

हे ईर्क्षकौ !

हे ईर्क्षकाः !