Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईर्क्ष (Samskrit Shabdroop - ईर्क्ष)

ईर्क्ष

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईर्क्षःईर्क्षौईर्क्षाः
द्वितीया (to)ईर्क्षम्ईर्क्षौईर्क्षान्
तृतीया (by/with/through)ईर्क्षेणईर्क्षाभ्याम्ईर्क्षैः
चतुर्थी (to/for)ईर्क्षायईर्क्षाभ्याम्ईर्क्षेभ्यः
पञ्चमी (from)ईर्क्षात् / ईर्क्षाद्ईर्क्षाभ्याम्ईर्क्षेभ्यः
षष्ठी (of/'s)ईर्क्षस्यईर्क्षयोःईर्क्षाणाम्
सप्तमी (in/on/at/among)ईर्क्षेईर्क्षयोःईर्क्षेषु
सम्बोधनम् (O!)हे ईर्क्ष !हे ईर्क्षौ !हे ईर्क्षाः !