#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ईर्क्ष (Samskrit Shabdroop - ईर्क्ष)

ईर्क्ष

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ईर्क्षः

ईर्क्षौ

ईर्क्षाः

द्वितीया

ईर्क्षम्

ईर्क्षौ

ईर्क्षान्

तृतीया

ईर्क्षेण

ईर्क्षाभ्याम्

ईर्क्षैः

चतुर्थी

ईर्क्षाय

ईर्क्षाभ्याम्

ईर्क्षेभ्यः

पञ्चमी

ईर्क्षात् / ईर्क्षाद्

ईर्क्षाभ्याम्

ईर्क्षेभ्यः

षष्ठी

ईर्क्षस्य

ईर्क्षयोः

ईर्क्षाणाम्

सप्तमी

ईर्क्षे

ईर्क्षयोः

ईर्क्षेषु

सम्बोधनम्

हे ईर्क्ष !

हे ईर्क्षौ !

हे ईर्क्षाः !