#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ईरितव्य (Samskrit Shabdroop - ईरितव्य)

ईरितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ईरितव्यः

ईरितव्यौ

ईरितव्याः

द्वितीया

ईरितव्यम्

ईरितव्यौ

ईरितव्यान्

तृतीया

ईरितव्येन

ईरितव्याभ्याम्

ईरितव्यैः

चतुर्थी

ईरितव्याय

ईरितव्याभ्याम्

ईरितव्येभ्यः

पञ्चमी

ईरितव्यात् / ईरितव्याद्

ईरितव्याभ्याम्

ईरितव्येभ्यः

षष्ठी

ईरितव्यस्य

ईरितव्ययोः

ईरितव्यानाम्

सप्तमी

ईरितव्ये

ईरितव्ययोः

ईरितव्येषु

सम्बोधनम्

हे ईरितव्य !

हे ईरितव्यौ !

हे ईरितव्याः !