Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईरित (Samskrit Shabdroop - ईरित)

ईरित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईरितःईरितौईरिताः
द्वितीया (to)ईरितम्ईरितौईरितान्
तृतीया (by/with/through)ईरितेनईरिताभ्याम्ईरितैः
चतुर्थी (to/for)ईरितायईरिताभ्याम्ईरितेभ्यः
पञ्चमी (from)ईरितात् / ईरिताद्ईरिताभ्याम्ईरितेभ्यः
षष्ठी (of/'s)ईरितस्यईरितयोःईरितानाम्
सप्तमी (in/on/at/among)ईरितेईरितयोःईरितेषु
सम्बोधनम् (O!)हे ईरित !हे ईरितौ !हे ईरिताः !