Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईराण (Samskrit Shabdroop - ईराण)

ईराण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईराणःईराणौईराणाः
द्वितीया (to)ईराणम्ईराणौईराणान्
तृतीया (by/with/through)ईराणेनईराणाभ्याम्ईराणैः
चतुर्थी (to/for)ईराणायईराणाभ्याम्ईराणेभ्यः
पञ्चमी (from)ईराणात् / ईराणाद्ईराणाभ्याम्ईराणेभ्यः
षष्ठी (of/'s)ईराणस्यईराणयोःईराणानाम्
सप्तमी (in/on/at/among)ईराणेईराणयोःईराणेषु
सम्बोधनम् (O!)हे ईराण !हे ईराणौ !हे ईराणाः !