संस्कृत शब्दरूप - ईरयितव्य (Samskrit Shabdroop - ईरयितव्य)
ईरयितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | ईरयितव्यः | ईरयितव्यौ | ईरयितव्याः |
द्वितीया (to) | ईरयितव्यम् | ईरयितव्यौ | ईरयितव्यान् |
तृतीया (by/with/through) | ईरयितव्येन | ईरयितव्याभ्याम् | ईरयितव्यैः |
चतुर्थी (to/for) | ईरयितव्याय | ईरयितव्याभ्याम् | ईरयितव्येभ्यः |
पञ्चमी (from) | ईरयितव्यात् / ईरयितव्याद् | ईरयितव्याभ्याम् | ईरयितव्येभ्यः |
षष्ठी (of/'s) | ईरयितव्यस्य | ईरयितव्ययोः | ईरयितव्यानाम् |
सप्तमी (in/on/at/among) | ईरयितव्ये | ईरयितव्ययोः | ईरयितव्येषु |
सम्बोधनम् (O!) | हे ईरयितव्य ! | हे ईरयितव्यौ ! | हे ईरयितव्याः ! |