Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईरयितव्य (Samskrit Shabdroop - ईरयितव्य)

ईरयितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईरयितव्यःईरयितव्यौईरयितव्याः
द्वितीया (to)ईरयितव्यम्ईरयितव्यौईरयितव्यान्
तृतीया (by/with/through)ईरयितव्येनईरयितव्याभ्याम्ईरयितव्यैः
चतुर्थी (to/for)ईरयितव्यायईरयितव्याभ्याम्ईरयितव्येभ्यः
पञ्चमी (from)ईरयितव्यात् / ईरयितव्याद्ईरयितव्याभ्याम्ईरयितव्येभ्यः
षष्ठी (of/'s)ईरयितव्यस्यईरयितव्ययोःईरयितव्यानाम्
सप्तमी (in/on/at/among)ईरयितव्येईरयितव्ययोःईरयितव्येषु
सम्बोधनम् (O!)हे ईरयितव्य !हे ईरयितव्यौ !हे ईरयितव्याः !