#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ईरयितव्य (Samskrit Shabdroop - ईरयितव्य)

ईरयितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ईरयितव्यः

ईरयितव्यौ

ईरयितव्याः

द्वितीया

ईरयितव्यम्

ईरयितव्यौ

ईरयितव्यान्

तृतीया

ईरयितव्येन

ईरयितव्याभ्याम्

ईरयितव्यैः

चतुर्थी

ईरयितव्याय

ईरयितव्याभ्याम्

ईरयितव्येभ्यः

पञ्चमी

ईरयितव्यात् / ईरयितव्याद्

ईरयितव्याभ्याम्

ईरयितव्येभ्यः

षष्ठी

ईरयितव्यस्य

ईरयितव्ययोः

ईरयितव्यानाम्

सप्तमी

ईरयितव्ये

ईरयितव्ययोः

ईरयितव्येषु

सम्बोधनम्

हे ईरयितव्य !

हे ईरयितव्यौ !

हे ईरयितव्याः !