#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ईरयमाण (Samskrit Shabdroop - ईरयमाण)

ईरयमाण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ईरयमाणः

ईरयमाणौ

ईरयमाणाः

द्वितीया

ईरयमाणम्

ईरयमाणौ

ईरयमाणान्

तृतीया

ईरयमाणेन

ईरयमाणाभ्याम्

ईरयमाणैः

चतुर्थी

ईरयमाणाय

ईरयमाणाभ्याम्

ईरयमाणेभ्यः

पञ्चमी

ईरयमाणात् / ईरयमाणाद्

ईरयमाणाभ्याम्

ईरयमाणेभ्यः

षष्ठी

ईरयमाणस्य

ईरयमाणयोः

ईरयमाणानाम्

सप्तमी

ईरयमाणे

ईरयमाणयोः

ईरयमाणेषु

सम्बोधनम्

हे ईरयमाण !

हे ईरयमाणौ !

हे ईरयमाणाः !