Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईरमाण (Samskrit Shabdroop - ईरमाण)

ईरमाण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईरमाणःईरमाणौईरमाणाः
द्वितीया (to)ईरमाणम्ईरमाणौईरमाणान्
तृतीया (by/with/through)ईरमाणेनईरमाणाभ्याम्ईरमाणैः
चतुर्थी (to/for)ईरमाणायईरमाणाभ्याम्ईरमाणेभ्यः
पञ्चमी (from)ईरमाणात् / ईरमाणाद्ईरमाणाभ्याम्ईरमाणेभ्यः
षष्ठी (of/'s)ईरमाणस्यईरमाणयोःईरमाणानाम्
सप्तमी (in/on/at/among)ईरमाणेईरमाणयोःईरमाणेषु
सम्बोधनम् (O!)हे ईरमाण !हे ईरमाणौ !हे ईरमाणाः !