#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ईरमाण (Samskrit Shabdroop - ईरमाण)

ईरमाण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ईरमाणः

ईरमाणौ

ईरमाणाः

द्वितीया

ईरमाणम्

ईरमाणौ

ईरमाणान्

तृतीया

ईरमाणेन

ईरमाणाभ्याम्

ईरमाणैः

चतुर्थी

ईरमाणाय

ईरमाणाभ्याम्

ईरमाणेभ्यः

पञ्चमी

ईरमाणात् / ईरमाणाद्

ईरमाणाभ्याम्

ईरमाणेभ्यः

षष्ठी

ईरमाणस्य

ईरमाणयोः

ईरमाणानाम्

सप्तमी

ईरमाणे

ईरमाणयोः

ईरमाणेषु

सम्बोधनम्

हे ईरमाण !

हे ईरमाणौ !

हे ईरमाणाः !