Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईरणीय (Samskrit Shabdroop - ईरणीय)

ईरणीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईरणीयःईरणीयौईरणीयाः
द्वितीया (to)ईरणीयम्ईरणीयौईरणीयान्
तृतीया (by/with/through)ईरणीयेनईरणीयाभ्याम्ईरणीयैः
चतुर्थी (to/for)ईरणीयायईरणीयाभ्याम्ईरणीयेभ्यः
पञ्चमी (from)ईरणीयात् / ईरणीयाद्ईरणीयाभ्याम्ईरणीयेभ्यः
षष्ठी (of/'s)ईरणीयस्यईरणीययोःईरणीयानाम्
सप्तमी (in/on/at/among)ईरणीयेईरणीययोःईरणीयेषु
सम्बोधनम् (O!)हे ईरणीय !हे ईरणीयौ !हे ईरणीयाः !