Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईरक (Samskrit Shabdroop - ईरक)

ईरक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईरकःईरकौईरकाः
द्वितीया (to)ईरकम्ईरकौईरकान्
तृतीया (by/with/through)ईरकेणईरकाभ्याम्ईरकैः
चतुर्थी (to/for)ईरकायईरकाभ्याम्ईरकेभ्यः
पञ्चमी (from)ईरकात् / ईरकाद्ईरकाभ्याम्ईरकेभ्यः
षष्ठी (of/'s)ईरकस्यईरकयोःईरकाणाम्
सप्तमी (in/on/at/among)ईरकेईरकयोःईरकेषु
सम्बोधनम् (O!)हे ईरक !हे ईरकौ !हे ईरकाः !