Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईर (Samskrit Shabdroop - ईर)

ईर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईरःईरौईराः
द्वितीया (to)ईरम्ईरौईरान्
तृतीया (by/with/through)ईरेणईराभ्याम्ईरैः
चतुर्थी (to/for)ईरायईराभ्याम्ईरेभ्यः
पञ्चमी (from)ईरात् / ईराद्ईराभ्याम्ईरेभ्यः
षष्ठी (of/'s)ईरस्यईरयोःईराणाम्
सप्तमी (in/on/at/among)ईरेईरयोःईरेषु
सम्बोधनम् (O!)हे ईर !हे ईरौ !हे ईराः !