#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ईर (Samskrit Shabdroop - ईर)

ईर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ईरः

ईरौ

ईराः

द्वितीया

ईरम्

ईरौ

ईरान्

तृतीया

ईरेण

ईराभ्याम्

ईरैः

चतुर्थी

ईराय

ईराभ्याम्

ईरेभ्यः

पञ्चमी

ईरात् / ईराद्

ईराभ्याम्

ईरेभ्यः

षष्ठी

ईरस्य

ईरयोः

ईराणाम्

सप्तमी

ईरे

ईरयोः

ईरेषु

सम्बोधनम्

हे ईर !

हे ईरौ !

हे ईराः !