Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईयमान (Samskrit Shabdroop - ईयमान)

ईयमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईयमानःईयमानौईयमानाः
द्वितीया (to)ईयमानम्ईयमानौईयमानान्
तृतीया (by/with/through)ईयमानेनईयमानाभ्याम्ईयमानैः
चतुर्थी (to/for)ईयमानायईयमानाभ्याम्ईयमानेभ्यः
पञ्चमी (from)ईयमानात् / ईयमानाद्ईयमानाभ्याम्ईयमानेभ्यः
षष्ठी (of/'s)ईयमानस्यईयमानयोःईयमानानाम्
सप्तमी (in/on/at/among)ईयमानेईयमानयोःईयमानेषु
सम्बोधनम् (O!)हे ईयमान !हे ईयमानौ !हे ईयमानाः !