#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ईक्षित (Samskrit Shabdroop - ईक्षित)

ईक्षित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ईक्षितः

ईक्षितौ

ईक्षिताः

द्वितीया

ईक्षितम्

ईक्षितौ

ईक्षितान्

तृतीया

ईक्षितेन

ईक्षिताभ्याम्

ईक्षितैः

चतुर्थी

ईक्षिताय

ईक्षिताभ्याम्

ईक्षितेभ्यः

पञ्चमी

ईक्षितात् / ईक्षिताद्

ईक्षिताभ्याम्

ईक्षितेभ्यः

षष्ठी

ईक्षितस्य

ईक्षितयोः

ईक्षितानाम्

सप्तमी

ईक्षिते

ईक्षितयोः

ईक्षितेषु

सम्बोधनम्

हे ईक्षित !

हे ईक्षितौ !

हे ईक्षिताः !