#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ईक्षितव्य (Samskrit Shabdroop - ईक्षितव्य)

ईक्षितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ईक्षितव्यः

ईक्षितव्यौ

ईक्षितव्याः

द्वितीया

ईक्षितव्यम्

ईक्षितव्यौ

ईक्षितव्यान्

तृतीया

ईक्षितव्येन

ईक्षितव्याभ्याम्

ईक्षितव्यैः

चतुर्थी

ईक्षितव्याय

ईक्षितव्याभ्याम्

ईक्षितव्येभ्यः

पञ्चमी

ईक्षितव्यात् / ईक्षितव्याद्

ईक्षितव्याभ्याम्

ईक्षितव्येभ्यः

षष्ठी

ईक्षितव्यस्य

ईक्षितव्ययोः

ईक्षितव्यानाम्

सप्तमी

ईक्षितव्ये

ईक्षितव्ययोः

ईक्षितव्येषु

सम्बोधनम्

हे ईक्षितव्य !

हे ईक्षितव्यौ !

हे ईक्षितव्याः !