Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईक्षितव्य (Samskrit Shabdroop - ईक्षितव्य)

ईक्षितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईक्षितव्यःईक्षितव्यौईक्षितव्याः
द्वितीया (to)ईक्षितव्यम्ईक्षितव्यौईक्षितव्यान्
तृतीया (by/with/through)ईक्षितव्येनईक्षितव्याभ्याम्ईक्षितव्यैः
चतुर्थी (to/for)ईक्षितव्यायईक्षितव्याभ्याम्ईक्षितव्येभ्यः
पञ्चमी (from)ईक्षितव्यात् / ईक्षितव्याद्ईक्षितव्याभ्याम्ईक्षितव्येभ्यः
षष्ठी (of/'s)ईक्षितव्यस्यईक्षितव्ययोःईक्षितव्यानाम्
सप्तमी (in/on/at/among)ईक्षितव्येईक्षितव्ययोःईक्षितव्येषु
सम्बोधनम् (O!)हे ईक्षितव्य !हे ईक्षितव्यौ !हे ईक्षितव्याः !