Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईक्षमाण (Samskrit Shabdroop - ईक्षमाण)

ईक्षमाण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईक्षमाणःईक्षमाणौईक्षमाणाः
द्वितीया (to)ईक्षमाणम्ईक्षमाणौईक्षमाणान्
तृतीया (by/with/through)ईक्षमाणेनईक्षमाणाभ्याम्ईक्षमाणैः
चतुर्थी (to/for)ईक्षमाणायईक्षमाणाभ्याम्ईक्षमाणेभ्यः
पञ्चमी (from)ईक्षमाणात् / ईक्षमाणाद्ईक्षमाणाभ्याम्ईक्षमाणेभ्यः
षष्ठी (of/'s)ईक्षमाणस्यईक्षमाणयोःईक्षमाणानाम्
सप्तमी (in/on/at/among)ईक्षमाणेईक्षमाणयोःईक्षमाणेषु
सम्बोधनम् (O!)हे ईक्षमाण !हे ईक्षमाणौ !हे ईक्षमाणाः !