#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ईक्षमाण (Samskrit Shabdroop - ईक्षमाण)

ईक्षमाण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ईक्षमाणः

ईक्षमाणौ

ईक्षमाणाः

द्वितीया

ईक्षमाणम्

ईक्षमाणौ

ईक्षमाणान्

तृतीया

ईक्षमाणेन

ईक्षमाणाभ्याम्

ईक्षमाणैः

चतुर्थी

ईक्षमाणाय

ईक्षमाणाभ्याम्

ईक्षमाणेभ्यः

पञ्चमी

ईक्षमाणात् / ईक्षमाणाद्

ईक्षमाणाभ्याम्

ईक्षमाणेभ्यः

षष्ठी

ईक्षमाणस्य

ईक्षमाणयोः

ईक्षमाणानाम्

सप्तमी

ईक्षमाणे

ईक्षमाणयोः

ईक्षमाणेषु

सम्बोधनम्

हे ईक्षमाण !

हे ईक्षमाणौ !

हे ईक्षमाणाः !