Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईजमान (Samskrit Shabdroop - ईजमान)

ईजमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईजमानःईजमानौईजमानाः
द्वितीया (to)ईजमानम्ईजमानौईजमानान्
तृतीया (by/with/through)ईजमानेनईजमानाभ्याम्ईजमानैः
चतुर्थी (to/for)ईजमानायईजमानाभ्याम्ईजमानेभ्यः
पञ्चमी (from)ईजमानात् / ईजमानाद्ईजमानाभ्याम्ईजमानेभ्यः
षष्ठी (of/'s)ईजमानस्यईजमानयोःईजमानानाम्
सप्तमी (in/on/at/among)ईजमानेईजमानयोःईजमानेषु
सम्बोधनम् (O!)हे ईजमान !हे ईजमानौ !हे ईजमानाः !