#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ईजित (Samskrit Shabdroop - ईजित)

ईजित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ईजितः

ईजितौ

ईजिताः

द्वितीया

ईजितम्

ईजितौ

ईजितान्

तृतीया

ईजितेन

ईजिताभ्याम्

ईजितैः

चतुर्थी

ईजिताय

ईजिताभ्याम्

ईजितेभ्यः

पञ्चमी

ईजितात् / ईजिताद्

ईजिताभ्याम्

ईजितेभ्यः

षष्ठी

ईजितस्य

ईजितयोः

ईजितानाम्

सप्तमी

ईजिते

ईजितयोः

ईजितेषु

सम्बोधनम्

हे ईजित !

हे ईजितौ !

हे ईजिताः !