संस्कृत शब्दरूप - ईजनीय (Samskrit Shabdroop - ईजनीय)
ईजनीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | ईजनीयः | ईजनीयौ | ईजनीयाः |
द्वितीया (to) | ईजनीयम् | ईजनीयौ | ईजनीयान् |
तृतीया (by/with/through) | ईजनीयेन | ईजनीयाभ्याम् | ईजनीयैः |
चतुर्थी (to/for) | ईजनीयाय | ईजनीयाभ्याम् | ईजनीयेभ्यः |
पञ्चमी (from) | ईजनीयात् / ईजनीयाद् | ईजनीयाभ्याम् | ईजनीयेभ्यः |
षष्ठी (of/'s) | ईजनीयस्य | ईजनीययोः | ईजनीयानाम् |
सप्तमी (in/on/at/among) | ईजनीये | ईजनीययोः | ईजनीयेषु |
सम्बोधनम् (O!) | हे ईजनीय ! | हे ईजनीयौ ! | हे ईजनीयाः ! |