#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ईहितव्य (Samskrit Shabdroop - ईहितव्य)

ईहितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ईहितव्यः

ईहितव्यौ

ईहितव्याः

द्वितीया

ईहितव्यम्

ईहितव्यौ

ईहितव्यान्

तृतीया

ईहितव्येन

ईहितव्याभ्याम्

ईहितव्यैः

चतुर्थी

ईहितव्याय

ईहितव्याभ्याम्

ईहितव्येभ्यः

पञ्चमी

ईहितव्यात् / ईहितव्याद्

ईहितव्याभ्याम्

ईहितव्येभ्यः

षष्ठी

ईहितव्यस्य

ईहितव्ययोः

ईहितव्यानाम्

सप्तमी

ईहितव्ये

ईहितव्ययोः

ईहितव्येषु

सम्बोधनम्

हे ईहितव्य !

हे ईहितव्यौ !

हे ईहितव्याः !