Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईहितव्य (Samskrit Shabdroop - ईहितव्य)

ईहितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईहितव्यःईहितव्यौईहितव्याः
द्वितीया (to)ईहितव्यम्ईहितव्यौईहितव्यान्
तृतीया (by/with/through)ईहितव्येनईहितव्याभ्याम्ईहितव्यैः
चतुर्थी (to/for)ईहितव्यायईहितव्याभ्याम्ईहितव्येभ्यः
पञ्चमी (from)ईहितव्यात् / ईहितव्याद्ईहितव्याभ्याम्ईहितव्येभ्यः
षष्ठी (of/'s)ईहितव्यस्यईहितव्ययोःईहितव्यानाम्
सप्तमी (in/on/at/among)ईहितव्येईहितव्ययोःईहितव्येषु
सम्बोधनम् (O!)हे ईहितव्य !हे ईहितव्यौ !हे ईहितव्याः !