संस्कृत शब्दरूप - ईहितव्य (Samskrit Shabdroop - ईहितव्य)
ईहितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | ईहितव्यः | ईहितव्यौ | ईहितव्याः |
द्वितीया (to) | ईहितव्यम् | ईहितव्यौ | ईहितव्यान् |
तृतीया (by/with/through) | ईहितव्येन | ईहितव्याभ्याम् | ईहितव्यैः |
चतुर्थी (to/for) | ईहितव्याय | ईहितव्याभ्याम् | ईहितव्येभ्यः |
पञ्चमी (from) | ईहितव्यात् / ईहितव्याद् | ईहितव्याभ्याम् | ईहितव्येभ्यः |
षष्ठी (of/'s) | ईहितव्यस्य | ईहितव्ययोः | ईहितव्यानाम् |
सप्तमी (in/on/at/among) | ईहितव्ये | ईहितव्ययोः | ईहितव्येषु |
सम्बोधनम् (O!) | हे ईहितव्य ! | हे ईहितव्यौ ! | हे ईहितव्याः ! |