Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईहित (Samskrit Shabdroop - ईहित)

ईहित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईहितःईहितौईहिताः
द्वितीया (to)ईहितम्ईहितौईहितान्
तृतीया (by/with/through)ईहितेनईहिताभ्याम्ईहितैः
चतुर्थी (to/for)ईहितायईहिताभ्याम्ईहितेभ्यः
पञ्चमी (from)ईहितात् / ईहिताद्ईहिताभ्याम्ईहितेभ्यः
षष्ठी (of/'s)ईहितस्यईहितयोःईहितानाम्
सप्तमी (in/on/at/among)ईहितेईहितयोःईहितेषु
सम्बोधनम् (O!)हे ईहित !हे ईहितौ !हे ईहिताः !