#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ईहित (Samskrit Shabdroop - ईहित)

ईहित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ईहितः

ईहितौ

ईहिताः

द्वितीया

ईहितम्

ईहितौ

ईहितान्

तृतीया

ईहितेन

ईहिताभ्याम्

ईहितैः

चतुर्थी

ईहिताय

ईहिताभ्याम्

ईहितेभ्यः

पञ्चमी

ईहितात् / ईहिताद्

ईहिताभ्याम्

ईहितेभ्यः

षष्ठी

ईहितस्य

ईहितयोः

ईहितानाम्

सप्तमी

ईहिते

ईहितयोः

ईहितेषु

सम्बोधनम्

हे ईहित !

हे ईहितौ !

हे ईहिताः !