Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईहमान (Samskrit Shabdroop - ईहमान)

ईहमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईहमानःईहमानौईहमानाः
द्वितीया (to)ईहमानम्ईहमानौईहमानान्
तृतीया (by/with/through)ईहमानेनईहमानाभ्याम्ईहमानैः
चतुर्थी (to/for)ईहमानायईहमानाभ्याम्ईहमानेभ्यः
पञ्चमी (from)ईहमानात् / ईहमानाद्ईहमानाभ्याम्ईहमानेभ्यः
षष्ठी (of/'s)ईहमानस्यईहमानयोःईहमानानाम्
सप्तमी (in/on/at/among)ईहमानेईहमानयोःईहमानेषु
सम्बोधनम् (O!)हे ईहमान !हे ईहमानौ !हे ईहमानाः !