Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईहनीय (Samskrit Shabdroop - ईहनीय)

ईहनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईहनीयःईहनीयौईहनीयाः
द्वितीया (to)ईहनीयम्ईहनीयौईहनीयान्
तृतीया (by/with/through)ईहनीयेनईहनीयाभ्याम्ईहनीयैः
चतुर्थी (to/for)ईहनीयायईहनीयाभ्याम्ईहनीयेभ्यः
पञ्चमी (from)ईहनीयात् / ईहनीयाद्ईहनीयाभ्याम्ईहनीयेभ्यः
षष्ठी (of/'s)ईहनीयस्यईहनीययोःईहनीयानाम्
सप्तमी (in/on/at/among)ईहनीयेईहनीययोःईहनीयेषु
सम्बोधनम् (O!)हे ईहनीय !हे ईहनीयौ !हे ईहनीयाः !