Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईहक (Samskrit Shabdroop - ईहक)

ईहक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईहकःईहकौईहकाः
द्वितीया (to)ईहकम्ईहकौईहकान्
तृतीया (by/with/through)ईहकेनईहकाभ्याम्ईहकैः
चतुर्थी (to/for)ईहकायईहकाभ्याम्ईहकेभ्यः
पञ्चमी (from)ईहकात् / ईहकाद्ईहकाभ्याम्ईहकेभ्यः
षष्ठी (of/'s)ईहकस्यईहकयोःईहकानाम्
सप्तमी (in/on/at/among)ईहकेईहकयोःईहकेषु
सम्बोधनम् (O!)हे ईहक !हे ईहकौ !हे ईहकाः !