Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईडितव्य (Samskrit Shabdroop - ईडितव्य)

ईडितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईडितव्यःईडितव्यौईडितव्याः
द्वितीया (to)ईडितव्यम्ईडितव्यौईडितव्यान्
तृतीया (by/with/through)ईडितव्येनईडितव्याभ्याम्ईडितव्यैः
चतुर्थी (to/for)ईडितव्यायईडितव्याभ्याम्ईडितव्येभ्यः
पञ्चमी (from)ईडितव्यात् / ईडितव्याद्ईडितव्याभ्याम्ईडितव्येभ्यः
षष्ठी (of/'s)ईडितव्यस्यईडितव्ययोःईडितव्यानाम्
सप्तमी (in/on/at/among)ईडितव्येईडितव्ययोःईडितव्येषु
सम्बोधनम् (O!)हे ईडितव्य !हे ईडितव्यौ !हे ईडितव्याः !