संस्कृत शब्दरूप - ईडितव्य (Samskrit Shabdroop - ईडितव्य)
ईडितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | ईडितव्यः | ईडितव्यौ | ईडितव्याः |
द्वितीया (to) | ईडितव्यम् | ईडितव्यौ | ईडितव्यान् |
तृतीया (by/with/through) | ईडितव्येन | ईडितव्याभ्याम् | ईडितव्यैः |
चतुर्थी (to/for) | ईडितव्याय | ईडितव्याभ्याम् | ईडितव्येभ्यः |
पञ्चमी (from) | ईडितव्यात् / ईडितव्याद् | ईडितव्याभ्याम् | ईडितव्येभ्यः |
षष्ठी (of/'s) | ईडितव्यस्य | ईडितव्ययोः | ईडितव्यानाम् |
सप्तमी (in/on/at/among) | ईडितव्ये | ईडितव्ययोः | ईडितव्येषु |
सम्बोधनम् (O!) | हे ईडितव्य ! | हे ईडितव्यौ ! | हे ईडितव्याः ! |