Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईडित (Samskrit Shabdroop - ईडित)

ईडित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईडितःईडितौईडिताः
द्वितीया (to)ईडितम्ईडितौईडितान्
तृतीया (by/with/through)ईडितेनईडिताभ्याम्ईडितैः
चतुर्थी (to/for)ईडितायईडिताभ्याम्ईडितेभ्यः
पञ्चमी (from)ईडितात् / ईडिताद्ईडिताभ्याम्ईडितेभ्यः
षष्ठी (of/'s)ईडितस्यईडितयोःईडितानाम्
सप्तमी (in/on/at/among)ईडितेईडितयोःईडितेषु
सम्बोधनम् (O!)हे ईडित !हे ईडितौ !हे ईडिताः !