Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एधितव्य (Samskrit Shabdroop - एधितव्य)

एधितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएधितव्यःएधितव्यौएधितव्याः
द्वितीया (to)एधितव्यम्एधितव्यौएधितव्यान्
तृतीया (by/with/through)एधितव्येनएधितव्याभ्याम्एधितव्यैः
चतुर्थी (to/for)एधितव्यायएधितव्याभ्याम्एधितव्येभ्यः
पञ्चमी (from)एधितव्यात् / एधितव्याद्एधितव्याभ्याम्एधितव्येभ्यः
षष्ठी (of/'s)एधितव्यस्यएधितव्ययोःएधितव्यानाम्
सप्तमी (in/on/at/among)एधितव्येएधितव्ययोःएधितव्येषु
सम्बोधनम् (O!)हे एधितव्य !हे एधितव्यौ !हे एधितव्याः !