संस्कृत शब्दरूप - एधितव्य (Samskrit Shabdroop - एधितव्य)
एधितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | एधितव्यः | एधितव्यौ | एधितव्याः |
द्वितीया (to) | एधितव्यम् | एधितव्यौ | एधितव्यान् |
तृतीया (by/with/through) | एधितव्येन | एधितव्याभ्याम् | एधितव्यैः |
चतुर्थी (to/for) | एधितव्याय | एधितव्याभ्याम् | एधितव्येभ्यः |
पञ्चमी (from) | एधितव्यात् / एधितव्याद् | एधितव्याभ्याम् | एधितव्येभ्यः |
षष्ठी (of/'s) | एधितव्यस्य | एधितव्ययोः | एधितव्यानाम् |
सप्तमी (in/on/at/among) | एधितव्ये | एधितव्ययोः | एधितव्येषु |
सम्बोधनम् (O!) | हे एधितव्य ! | हे एधितव्यौ ! | हे एधितव्याः ! |