Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एधित (Samskrit Shabdroop - एधित)

एधित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएधितःएधितौएधिताः
द्वितीया (to)एधितम्एधितौएधितान्
तृतीया (by/with/through)एधितेनएधिताभ्याम्एधितैः
चतुर्थी (to/for)एधितायएधिताभ्याम्एधितेभ्यः
पञ्चमी (from)एधितात् / एधिताद्एधिताभ्याम्एधितेभ्यः
षष्ठी (of/'s)एधितस्यएधितयोःएधितानाम्
सप्तमी (in/on/at/among)एधितेएधितयोःएधितेषु
सम्बोधनम् (O!)हे एधित !हे एधितौ !हे एधिताः !