संस्कृत शब्दरूप - एधित (Samskrit Shabdroop - एधित)
एधित
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | एधितः | एधितौ | एधिताः |
द्वितीया (to) | एधितम् | एधितौ | एधितान् |
तृतीया (by/with/through) | एधितेन | एधिताभ्याम् | एधितैः |
चतुर्थी (to/for) | एधिताय | एधिताभ्याम् | एधितेभ्यः |
पञ्चमी (from) | एधितात् / एधिताद् | एधिताभ्याम् | एधितेभ्यः |
षष्ठी (of/'s) | एधितस्य | एधितयोः | एधितानाम् |
सप्तमी (in/on/at/among) | एधिते | एधितयोः | एधितेषु |
सम्बोधनम् (O!) | हे एधित ! | हे एधितौ ! | हे एधिताः ! |