अद्य​ गुरुवासरः।
🕔 ०५:०७:११
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एधमान (Samskrit Shabdroop - एधमान)

एधमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएधमानःएधमानौएधमानाः
द्वितीया (to)एधमानम्एधमानौएधमानान्
तृतीया (by/with/through)एधमानेनएधमानाभ्याम्एधमानैः
चतुर्थी (to/for)एधमानायएधमानाभ्याम्एधमानेभ्यः
पञ्चमी (from)एधमानात् / एधमानाद्एधमानाभ्याम्एधमानेभ्यः
षष्ठी (of/'s)एधमानस्यएधमानयोःएधमानानाम्
सप्तमी (in/on/at/among)एधमानेएधमानयोःएधमानेषु
सम्बोधनम् (O!)हे एधमान !हे एधमानौ !हे एधमानाः !