संस्कृत शब्दरूप - एधमान (Samskrit Shabdroop - एधमान)
एधमान
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | एधमानः | एधमानौ | एधमानाः |
द्वितीया (to) | एधमानम् | एधमानौ | एधमानान् |
तृतीया (by/with/through) | एधमानेन | एधमानाभ्याम् | एधमानैः |
चतुर्थी (to/for) | एधमानाय | एधमानाभ्याम् | एधमानेभ्यः |
पञ्चमी (from) | एधमानात् / एधमानाद् | एधमानाभ्याम् | एधमानेभ्यः |
षष्ठी (of/'s) | एधमानस्य | एधमानयोः | एधमानानाम् |
सप्तमी (in/on/at/among) | एधमाने | एधमानयोः | एधमानेषु |
सम्बोधनम् (O!) | हे एधमान ! | हे एधमानौ ! | हे एधमानाः ! |