संस्कृत शब्दरूप - एधनीय (Samskrit Shabdroop - एधनीय)
एधनीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | एधनीयः | एधनीयौ | एधनीयाः |
द्वितीया (to) | एधनीयम् | एधनीयौ | एधनीयान् |
तृतीया (by/with/through) | एधनीयेन | एधनीयाभ्याम् | एधनीयैः |
चतुर्थी (to/for) | एधनीयाय | एधनीयाभ्याम् | एधनीयेभ्यः |
पञ्चमी (from) | एधनीयात् / एधनीयाद् | एधनीयाभ्याम् | एधनीयेभ्यः |
षष्ठी (of/'s) | एधनीयस्य | एधनीययोः | एधनीयानाम् |
सप्तमी (in/on/at/among) | एधनीये | एधनीययोः | एधनीयेषु |
सम्बोधनम् (O!) | हे एधनीय ! | हे एधनीयौ ! | हे एधनीयाः ! |