Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एधक (Samskrit Shabdroop - एधक)

एधक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएधकःएधकौएधकाः
द्वितीया (to)एधकम्एधकौएधकान्
तृतीया (by/with/through)एधकेनएधकाभ्याम्एधकैः
चतुर्थी (to/for)एधकायएधकाभ्याम्एधकेभ्यः
पञ्चमी (from)एधकात् / एधकाद्एधकाभ्याम्एधकेभ्यः
षष्ठी (of/'s)एधकस्यएधकयोःएधकानाम्
सप्तमी (in/on/at/among)एधकेएधकयोःएधकेषु
सम्बोधनम् (O!)हे एधक !हे एधकौ !हे एधकाः !