#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - द्व्यह्न (Samskrit Shabdroop - द्व्यह्न)

द्व्यह्न

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

द्व्यह्नः

द्व्यह्नौ

द्व्यह्नाः

द्वितीया

द्व्यह्नम्

द्व्यह्नौ

द्व्यह्नान्

तृतीया

द्व्यह्नेन

द्व्यह्नाभ्याम्

द्व्यह्नैः

चतुर्थी

द्व्यह्नाय

द्व्यह्नाभ्याम्

द्व्यह्नेभ्यः

पञ्चमी

द्व्यह्नात् / द्व्यह्नाद्

द्व्यह्नाभ्याम्

द्व्यह्नेभ्यः

षष्ठी

द्व्यह्नस्य

द्व्यह्नयोः

द्व्यह्नानाम्

सप्तमी

द्व्यह्ने / द्व्यहनि / द्व्यह्नि

द्व्यह्नयोः

द्व्यह्नेषु

सम्बोधनम्

हे द्व्यह्न!

हे द्व्यह्नौ!

हे द्व्यह्नः!