Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - दार (Samskrit Shabdroop - दार)

दार

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा--दाराः
द्वितीया (to)--दारान्
तृतीया (by/with/through)--दारैः
चतुर्थी (to/for)--दारेभ्यः
पञ्चमी (from)--दारेभ्यः
षष्ठी (of/'s)--दाराणाम्
सप्तमी (in/on/at/among)--दारेषु
सम्बोधनम् (O!)--हे दाराः!