Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - द्वि (Samskrit Shabdroop - द्वि)

द्वि

इकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा-द्वौ-
द्वितीया (to)-द्वौ-
तृतीया (by/with/through)-द्वाभ्याम्-
चतुर्थी (to/for)-द्वाभ्याम्-
पञ्चमी (from)-द्वाभ्याम्-
षष्ठी (of/'s)-द्वयोः-
सप्तमी (in/on/at/among)-द्वयोः-
सम्बोधनम् (O!)---