Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - त्रि (Samskrit Shabdroop - त्रि)

त्रि

इकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा--त्रयः
द्वितीया (to)--त्रीन्
तृतीया (by/with/through)--त्रिभिः
चतुर्थी (to/for)--त्रिभ्यः
पञ्चमी (from)--त्रिभ्यः
षष्ठी (of/'s)--त्रयाणाम्
सप्तमी (in/on/at/among)--त्रिषु
सम्बोधनम् (O!)--हे त्रयः!