Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - नी (Samskrit Shabdroop - नी)

नी

ईकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमानीःनियौनियः
द्वितीया (to)नियम्नियौनियः
तृतीया (by/with/through)नियानीभ्याम्नीभिः
चतुर्थी (to/for)नियेनीभ्याम्नीभ्यः
पञ्चमी (from)नियःनीभ्याम्नीभ्यः
षष्ठी (of/'s)नियःनियोःनियाम्
सप्तमी (in/on/at/among)नियाम्नियोःनीषु
सम्बोधनम् (O!)हे नीः!हे नियौ!हे नियः!