Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - द्वय (Samskrit Shabdroop - द्वय)

द्वय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाद्वयःद्वयौद्वयाः
द्वितीया (to)द्वयम्द्वयौद्वयान्
तृतीया (by/with/through)द्वयेनद्वयाभ्याम्द्वयैः
चतुर्थी (to/for)द्वयायद्वयाभ्याम्द्वयेभ्यः
पञ्चमी (from)द्वयात् / द्वयाद्द्वयाभ्याम्द्वयेभ्यः
षष्ठी (of/'s)द्वयस्यद्वययोःद्वयानाम्
सप्तमी (in/on/at/among)द्वयेद्वययोःद्वयेषु
सम्बोधनम् (O!)हे द्वय !हे द्वयौ !हे द्वयाः !