संस्कृत शब्दरूप - द्वय (Samskrit Shabdroop - द्वय)

द्वय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

द्वयः

द्वयौ

द्वयाः

द्वितीया

द्वयम्

द्वयौ

द्वयान्

तृतीया

द्वयेन

द्वयाभ्याम्

द्वयैः

चतुर्थी

द्वयाय

द्वयाभ्याम्

द्वयेभ्यः

पञ्चमी

द्वयात् / द्वयाद्

द्वयाभ्याम्

द्वयेभ्यः

षष्ठी

द्वयस्य

द्वययोः

द्वयानाम्

सप्तमी

द्वये

द्वययोः

द्वयेषु

सम्बोधनम्

हे द्वय !

हे द्वयौ !

हे द्वयाः !